
भगवान नारायण की पूजा करने से सभी दुखों का होगा अंत
Indira Ekadashi, (आज समाज), नई दिल्ली: इस साल 17 सितंबर के दिन इंदिरा एकादशी विश्वकर्मा पूजा और कन्या संक्रांति मनाई जाएगी। 84 साल बाद इंदिरा एकादशी के दिन समान योग बन रहे हैं। इन योग में भगवान नारायण की पूजा करने से सभी दुखों का अंत होगा। साथ ही जीवन में सुख समृद्धि और खुशहाली आएगी। इंदिरा एकादशी को एकादशी श्राद्ध के नाम से भी जाना जाता है। यह पर्व हर साल आश्विन माह के शुक्ल पक्ष की एकादशी तिथि को मनाया जाता है। इस दिन न केवल लक्ष्मी नारायण जी की पूजा की जाती है, बल्कि पितरों का श्राद्ध और तर्पण भी किया जाता है।
इस व्रत को करने से पितरों को मोक्ष की प्राप्ति होती है। वहीं, व्यक्ति पितरों की कृपा के भागी बनते हैं। अगर आप भी पितृ की कृपा पाना चाहते हैं, तो इंदिरा एकादशी के दिन भक्ति भाव से लक्ष्मी नारायण जी की पूजा करें। साथ ही पितरों का तर्पण करें। वहीं, पितरों का तर्पण करते समय पितृ निवारण स्तोत्र का पाठ अवश्य करें।
पितृ निवारण स्तोत्र
रूचिरूवाच नमस्येऽहं पितृन् श्राद्धे ये वसन्त्यधिदेवता: ।
देवैरपि हि तप्यंर्ते ये च श्राद्धै: स्वधोत्तरै:।।
नमस्येऽहं पितृन्स्वर्गे ये तर्प्यन्ते महर्षिभि:।
श्राद्धेर्मनोमयैर्भक्तया भुक्ति-मुक्तिमभीप्सुभि:।।
नमस्येऽहं पितृन्स्वर्गे सिद्धा: संतर्पयन्ति यान्।
श्राद्धेषु दिव्यै: सकलै रूपहारैरनुत्तमै:।।
नमस्येऽहं पितृन्भक्तया येऽर्च्यन्ते गुह्यकैरपि।
तन्मयत्वेन वांछिद्भिर्ऋद्धिमात्यंतिकीं पराम्।।
नमस्येऽहं पितृन्मर्त्यैरच्यन्ते भुवि ये सदा।
श्राद्धेषु श्रद्धयाभीष्ट लोक-प्राप्ति-प्रदायिन:।।
नमस्येऽहं पितृन् विप्रैरर्च्यन्ते भुवि ये सदा।
वाझ्छिताभीष्ट-लाभाय प्राजापत्य-प्रदायिन:।।
नमस्येऽहं पितृन् ये वै तर्प्यन्तेऽरण्यवासिभि:।
वन्यै: श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्बिषै:।
नमस्येऽहं पितृन् विप्रैर्नैष्ठिकब्रह्मचारिभि:।
ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभि:।।
नमस्येऽहं पितृन् श्राद्धै राजन्यास्तर्पयंति यान्।
कव्यैरशेषैर्विधिवल्लोकत्रय फलप्रदान।।
नमस्येऽहं पितृन्वैष्यैरर्च्यन्ते भुवि ये सदा।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभि:।।
नमस्येऽहं पितुन् श्राद्धैर्ये शूद्रैरपि च भक्तित:।
संतृप्यन्ते जगत्यत्र नाम्ना ज्ञाता: सुकालिन:।।
नमस्येऽहं पितृन् श्राद्धै: पाताले ये महासुरै:।
संतर्प्यन्ते स्वधाहारैस्त्यक्त दम्भमदै: सदा।।
नमस्येऽहं पितृन् श्राद्धैरर्च्यन्ते ये रसातले।
भोगैरशेषैर्विधिवन्नागै: कामानभीप्सुभि:।।
नमस्येऽहं पितृन् श्राद्धै: सर्पै: संतर्पितान् सदा।
तत्रैव विधिवन्मंत्रभोगसंपत्समन्वितै:।।
पितृन्नमस्ये निवसन्ति साक्षाद्ये देवलोके च तथांतरिक्षे।
महीतले ये च सूरादिपूज्यास्ते मे प्रयच्छन्तु मयोपनीतम्।।
पितृन्नमस्ये परमात्मभूता ये वै विमाने निवसंति मूर्त्ता:।
यजन्ति यानस्तमलैर्मनोभियौर्गीश्वरा: क्लेश-विमुक्ति-हेतून्।।
पितृन्नमस्ये दिवि ये च मूर्त्ता: स्वधाभुज: काम्यफलाभिसंधौ।
प्रदानशक्ता: सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु।।
तृप्यंतु तेऽस्मिन् पितर: समस्ता इच्छावतां ये प्रदिशंति कामान्।
सुरत्वमिन्द्रत्वमतोधिकंवा सुतान् पशून् स्वानि बलं गृहाणि।।
सोमस्य ये रष्मिषुयेऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति।
तृप्यंतु तेऽस्मिन्पितरोऽन्नतोयैगंर्धादिना पुष्टिमितो व्रजंतु।।
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्र-शरीर-भाज:।
ये पिंडदानेन मुदं प्रयांति तृप्यन्तु तेऽस्मिन् पितरोन्नतोयै:।।
ये खंगिमांसेन सुरैरभीष्टै: कृष्णैस्तिलैर्दिव्यमनोहररैश्च।
कालेनशाकेन महर्षि वर्यै: संप्रीणितास्ते मुदमत्र यान्तु।।
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां ममरार्चितानाम्।
तेषां तु सान्निध्यमिहास्तु पुष्पगंधान्नभोज्येषु मया कृतेषु।।
दिनेदिने ये प्रतिगृह्णतेर्श्ष्चां मासान्तपूज्या भुवि येऽष्टकासु।
येवत्सरान्तेऽभ्युदये च पूज्या: प्रयान्तु ते मे पितरोऽत्र तृप्तिम्।।
पूज्याद्विजानां कुमुदेंदुभासो ये क्षत्रियाणां च नवार्कवर्णा:।
तथा विशां ये कनकावदाता नीलीनिभा: शूद्रजनस्य ये च।।
तेऽस्मिन् समस्ता मम पूष्पगंधधूपान्नतोयादि निवेदनेन।
तथाग्निहोमेन च यांतु तृप्तिं सदा पितृभ्य: प्रणतोऽस्मि तेभ्य:।।
ये देव पूर्वाण्यतितृप्तिहेतोरश्नंति कव्यानि शुभाहुतानि।
तृप्ताश्चयेभूतिसृजो भवंति तृप्यन्तु तेस्मिन् प्रणतोस्मि तेभ्य:।।
रक्षांसि भुतान्यसुरांस्तथोग्रान्निर्णाशयन्तस्त्व शिवं प्रजानाम्।
आद्या: सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्य:।।
अग्निश्वात्ता बर्हिषदा आज्यपा: सोमपास्तथा।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पितामया।
अग्निष्वात्ता: पितृगणा: प्राचीं रक्षन्तु मे दिशम्।
तथा बर्हिषद: पान्तु याम्यां पितरस्तथा।।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपा:।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषत:।।
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे।
विश्वो विश्वभुगाराध्यो धर्म्यो धन्य: शुभानन:।
भूतिदो भूतिकृद्भूति: पितृणां ये गणा नव।
कल्याण: कल्पतां कर्त्ता कल्प: कल्पतराश्रय:।।
कल्पताहेतुरनघ: षडिमे ते गणा: स्मृता:।
वरो वरेण्यो वरद: पुष्टिदस्तुष्टिदस्तथा।।
विश्वपाता तथा धाता सप्तैवैते गणास्तथा।
महान् महात्मा महितो महिमावान्महाबल:।।
गणा: पंचतथैवेते पितृणां पापनाशना:।
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिद:।।
पितृणां कथ्यते चैतत्तथा गणचतुष्टयम्।
एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत्।।
ते मेऽनुतृप्तास्तुष्यंतु यच्छन्तु च सदा हितम्।
मार्कण्डेय उवाच एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रित:।
प्रादुर्बभुव सहसा गगनव्याप्तिकारक:।।
तद्दृष्ट्वा सुमहत्तेज: समाच्छाद्य स्थितं जगत्।
जानुभ्यामवनीं गत्वा रुचि: स्तोत्रमिदं जगौ।।
रुचिरुवाच अमूत्तार्नां च मूत्तार्नां पितृणां दीप्ततेजसाम्।।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा।।
सप्तषीर्णां तथान्येषां तान्नमस्यामि कामदान।
मन्वादीनां मुनींद्राणां सूर्य्याचन्द्रमसोस्तथा।।
तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु च।
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलि:।
प्रजापते: कश्यपाय सामाय वरुणाय च ।
देवषीर्णां ग्रहाणां च सर्वलोकनमस्कृतान्।।
योगेश्वरेभ्यश्च सदा नमस्यामि कृतांजलि:।
नमो गणेभ्य:सप्तभ्यस्तथा लोकेषु सप्तसु।।
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे।
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा।।
नमस्यामि तथा सोमं पितरं जगतामहम्।
अग्निरूपांस्तथैवान्यान्नमस्यामि पितृनहम्।।
अग्निसोममयं विश्वं यत एतदशेषत:।
ये च तेजसि ये चैते सोमसूर्य्याग्निमूर्त्तय:।।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण:।
तेभ्योऽखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:।
नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुज:।।
मार्कण्डेय उवाच एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमा:।
निश्चक्रमस्ते पितरो भासयन्तो दिशो दश।।
निवेदनं च यत्तेन पुष्पगन्धानुलेपनम्।
तदभूषितानथ स तान् ददृशे पुरत: स्थितान।।
प्रणिपत्य रुचिर्भक्त्या पुरेव कृतांजलि:।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृत:।।
पितर ऊचु: स्तोत्रेणानेन च नरो यो मां स्तोष्यति भक्तित:।
तस्य तुष्टा वयं भोगानात्म ज्ञानं तथोत्तमम्।।
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा:।
प्रदास्यामो न संदेहो यच्चान्यदभिवांछितम्।।
तस्मात्पुण्यफलं लोके वांछिद्भि: सततं नरै:।
पितृणां चाक्षयां तृप्ति स्तव्या स्तोत्रेण मानवै:।।
वाझ्छद्भि: सततं स्तव्यां स्तोत्रेणानेन वै यत:।
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम्।।
पठिष्यंति द्विजाग्यार्णां भुजंतांपुरत: स्थिता:।
स्तोत्र श्रवण संप्रीत्या सन्निधाने परेकृते।।
अस्माकम क्षयं श्राद्धं तद्भविष्यत्य संशयम्।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत।।
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा।
अश्राद्धाहैर्रूपहृतैरूपहारैस्तथा कृतम।।
अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा।
अश्रद्धया वा पुरूषैर्दंभमाश्रित्य वा कृतम्।।
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात्।
यत्रेतत्पठ्यते श्राद्धेस्तोत्रमस्मत्सुखावहम्।।
अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी।
हेमन्ते द्वादशाद्वानि तृप्तिमेतत्प्रयच्छति।।
शिशिरे द्विगुणाब्दांश्च तृप्तिस्तोत्रमिदं शुभम्।
वसन्ते षोडश समास्तृप्यते श्राद्धकर्मणि।।
ग्रीष्मे च षोडशे वैतत्पठितं तृप्तिकारकम्।
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते।।
वषार्सु तृप्तिरस्माकमक्षया जायते रूचे।
शरत्काले पिपठितं श्राद्धकाले प्रयच्छति।।
अस्माकमेतत्पुरूषैस्तृप्तिं पंचदशाद्धिकाम्।
यस्मिन् गृहे च लिखितमेतत्तिष्ठति नित्यदा।।
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति।
तस्मादेतत्त्वया श्राद्धे विप्राणां भुंजतां पुर:।।
श्रावणीयं महाभाग अस्माकं पुष्टिहेतुकम्।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तम।।
ये भी पढ़ें : सूर्य ग्रहण के दिन राशि अनुसार करें दान, मिलेगा विशेष लाभ